वांछित मन्त्र चुनें

अ॒हं हु॑वा॒न आ॒र्क्षे श्रु॒तर्व॑णि मद॒च्युति॑ । शर्धां॑सीव स्तुका॒विनां॑ मृ॒क्षा शी॒र्षा च॑तु॒र्णाम् ॥

अंग्रेज़ी लिप्यंतरण

ahaṁ huvāna ārkṣe śrutarvaṇi madacyuti | śardhāṁsīva stukāvinām mṛkṣā śīrṣā caturṇām ||

पद पाठ

अ॒हम् । हु॒वा॒नः । आ॒र्क्षे । श्रु॒तर्व॑णि । म॒द॒ऽच्युति॑ । शर्धां॑सिऽइव । स्तु॒का॒ऽविना॑म् । मृ॒क्षा । शी॒र्षा । च॒तु॒र्णाम् ॥ ८.७४.१३

ऋग्वेद » मण्डल:8» सूक्त:74» मन्त्र:13 | अष्टक:6» अध्याय:5» वर्ग:23» मन्त्र:3 | मण्डल:8» अनुवाक:8» मन्त्र:13


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्यों ! जो (सत्पतिम्) सज्जनों का पालक (त्वेषम्) तेजःस्वरूप (रथप्रां) संसार को विविध सुखों से पूर्ण करनेवाला (गाम्) गमनीय गानीय (अश्वमित्) और जो सर्वव्यापक ही है, उस (इन्द्रं+न) परमात्मा को गाओ, (यस्य+श्रवांसि) जिसके यश सर्वत्र फैले हुए हैं। (कृष्टयः) हे मनुष्यों ! (पन्यम्पन्यं च) उस परम प्रार्थनीय का (तूर्वथः) कीर्तिगान करो ॥१०॥
भावार्थभाषाः - हे मनुष्यों ! जिसकी कीर्ति सर्वत्र व्याप्त है, उसका गान करो, और का नहीं ॥१०॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्याः ! सत्पतिम्=सतां पालकम्। त्वेषम्= तेजःस्वरूपम्। रथप्रां=रथस्य संसारस्य धनादिभिः पूरयितारम्। गाम्=गमनीयम्। अश्वमित्=सर्वव्यापकमेव। इन्द्रं+न=परमात्मानं तु गायत। यस्य+श्रवांसि=सर्वत्र विततानि। हे कृष्टयः=मनुष्याः ! पन्यम्पन्यं=स्तुत्यं स्तुत्यम्। तूर्वथ=गायत। अत्र तूर्वतिर्गानार्थः ॥१०॥